Declension table of ?paribhavin

Deva

NeuterSingularDualPlural
Nominativeparibhavi paribhaviṇī paribhavīṇi
Vocativeparibhavin paribhavi paribhaviṇī paribhavīṇi
Accusativeparibhavi paribhaviṇī paribhavīṇi
Instrumentalparibhaviṇā paribhavibhyām paribhavibhiḥ
Dativeparibhaviṇe paribhavibhyām paribhavibhyaḥ
Ablativeparibhaviṇaḥ paribhavibhyām paribhavibhyaḥ
Genitiveparibhaviṇaḥ paribhaviṇoḥ paribhaviṇām
Locativeparibhaviṇi paribhaviṇoḥ paribhaviṣu

Compound paribhavi -

Adverb -paribhavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria