Declension table of ?paribhavin

Deva

MasculineSingularDualPlural
Nominativeparibhavī paribhaviṇau paribhaviṇaḥ
Vocativeparibhavin paribhaviṇau paribhaviṇaḥ
Accusativeparibhaviṇam paribhaviṇau paribhaviṇaḥ
Instrumentalparibhaviṇā paribhavibhyām paribhavibhiḥ
Dativeparibhaviṇe paribhavibhyām paribhavibhyaḥ
Ablativeparibhaviṇaḥ paribhavibhyām paribhavibhyaḥ
Genitiveparibhaviṇaḥ paribhaviṇoḥ paribhaviṇām
Locativeparibhaviṇi paribhaviṇoḥ paribhaviṣu

Compound paribhavi -

Adverb -paribhavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria