Declension table of ?paribhavanīya

Deva

NeuterSingularDualPlural
Nominativeparibhavanīyam paribhavanīye paribhavanīyāni
Vocativeparibhavanīya paribhavanīye paribhavanīyāni
Accusativeparibhavanīyam paribhavanīye paribhavanīyāni
Instrumentalparibhavanīyena paribhavanīyābhyām paribhavanīyaiḥ
Dativeparibhavanīyāya paribhavanīyābhyām paribhavanīyebhyaḥ
Ablativeparibhavanīyāt paribhavanīyābhyām paribhavanīyebhyaḥ
Genitiveparibhavanīyasya paribhavanīyayoḥ paribhavanīyānām
Locativeparibhavanīye paribhavanīyayoḥ paribhavanīyeṣu

Compound paribhavanīya -

Adverb -paribhavanīyam -paribhavanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria