Declension table of ?paribhavāspada

Deva

NeuterSingularDualPlural
Nominativeparibhavāspadam paribhavāspade paribhavāspadāni
Vocativeparibhavāspada paribhavāspade paribhavāspadāni
Accusativeparibhavāspadam paribhavāspade paribhavāspadāni
Instrumentalparibhavāspadena paribhavāspadābhyām paribhavāspadaiḥ
Dativeparibhavāspadāya paribhavāspadābhyām paribhavāspadebhyaḥ
Ablativeparibhavāspadāt paribhavāspadābhyām paribhavāspadebhyaḥ
Genitiveparibhavāspadasya paribhavāspadayoḥ paribhavāspadānām
Locativeparibhavāspade paribhavāspadayoḥ paribhavāspadeṣu

Compound paribhavāspada -

Adverb -paribhavāspadam -paribhavāspadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria