Declension table of ?paribhartsana

Deva

NeuterSingularDualPlural
Nominativeparibhartsanam paribhartsane paribhartsanāni
Vocativeparibhartsana paribhartsane paribhartsanāni
Accusativeparibhartsanam paribhartsane paribhartsanāni
Instrumentalparibhartsanena paribhartsanābhyām paribhartsanaiḥ
Dativeparibhartsanāya paribhartsanābhyām paribhartsanebhyaḥ
Ablativeparibhartsanāt paribhartsanābhyām paribhartsanebhyaḥ
Genitiveparibhartsanasya paribhartsanayoḥ paribhartsanānām
Locativeparibhartsane paribhartsanayoḥ paribhartsaneṣu

Compound paribhartsana -

Adverb -paribhartsanam -paribhartsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria