Declension table of ?paribhakṣitā

Deva

FeminineSingularDualPlural
Nominativeparibhakṣitā paribhakṣite paribhakṣitāḥ
Vocativeparibhakṣite paribhakṣite paribhakṣitāḥ
Accusativeparibhakṣitām paribhakṣite paribhakṣitāḥ
Instrumentalparibhakṣitayā paribhakṣitābhyām paribhakṣitābhiḥ
Dativeparibhakṣitāyai paribhakṣitābhyām paribhakṣitābhyaḥ
Ablativeparibhakṣitāyāḥ paribhakṣitābhyām paribhakṣitābhyaḥ
Genitiveparibhakṣitāyāḥ paribhakṣitayoḥ paribhakṣitānām
Locativeparibhakṣitāyām paribhakṣitayoḥ paribhakṣitāsu

Adverb -paribhakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria