Declension table of ?paribhakṣita

Deva

NeuterSingularDualPlural
Nominativeparibhakṣitam paribhakṣite paribhakṣitāni
Vocativeparibhakṣita paribhakṣite paribhakṣitāni
Accusativeparibhakṣitam paribhakṣite paribhakṣitāni
Instrumentalparibhakṣitena paribhakṣitābhyām paribhakṣitaiḥ
Dativeparibhakṣitāya paribhakṣitābhyām paribhakṣitebhyaḥ
Ablativeparibhakṣitāt paribhakṣitābhyām paribhakṣitebhyaḥ
Genitiveparibhakṣitasya paribhakṣitayoḥ paribhakṣitānām
Locativeparibhakṣite paribhakṣitayoḥ paribhakṣiteṣu

Compound paribhakṣita -

Adverb -paribhakṣitam -paribhakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria