Declension table of ?paribhakṣā

Deva

FeminineSingularDualPlural
Nominativeparibhakṣā paribhakṣe paribhakṣāḥ
Vocativeparibhakṣe paribhakṣe paribhakṣāḥ
Accusativeparibhakṣām paribhakṣe paribhakṣāḥ
Instrumentalparibhakṣayā paribhakṣābhyām paribhakṣābhiḥ
Dativeparibhakṣāyai paribhakṣābhyām paribhakṣābhyaḥ
Ablativeparibhakṣāyāḥ paribhakṣābhyām paribhakṣābhyaḥ
Genitiveparibhakṣāyāḥ paribhakṣayoḥ paribhakṣāṇām
Locativeparibhakṣāyām paribhakṣayoḥ paribhakṣāsu

Adverb -paribhakṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria