Declension table of ?paribhakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeparibhakṣaṇam paribhakṣaṇe paribhakṣaṇāni
Vocativeparibhakṣaṇa paribhakṣaṇe paribhakṣaṇāni
Accusativeparibhakṣaṇam paribhakṣaṇe paribhakṣaṇāni
Instrumentalparibhakṣaṇena paribhakṣaṇābhyām paribhakṣaṇaiḥ
Dativeparibhakṣaṇāya paribhakṣaṇābhyām paribhakṣaṇebhyaḥ
Ablativeparibhakṣaṇāt paribhakṣaṇābhyām paribhakṣaṇebhyaḥ
Genitiveparibhakṣaṇasya paribhakṣaṇayoḥ paribhakṣaṇānām
Locativeparibhakṣaṇe paribhakṣaṇayoḥ paribhakṣaṇeṣu

Compound paribhakṣaṇa -

Adverb -paribhakṣaṇam -paribhakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria