Declension table of ?paribhagnakrama

Deva

NeuterSingularDualPlural
Nominativeparibhagnakramam paribhagnakrame paribhagnakramāṇi
Vocativeparibhagnakrama paribhagnakrame paribhagnakramāṇi
Accusativeparibhagnakramam paribhagnakrame paribhagnakramāṇi
Instrumentalparibhagnakrameṇa paribhagnakramābhyām paribhagnakramaiḥ
Dativeparibhagnakramāya paribhagnakramābhyām paribhagnakramebhyaḥ
Ablativeparibhagnakramāt paribhagnakramābhyām paribhagnakramebhyaḥ
Genitiveparibhagnakramasya paribhagnakramayoḥ paribhagnakramāṇām
Locativeparibhagnakrame paribhagnakramayoḥ paribhagnakrameṣu

Compound paribhagnakrama -

Adverb -paribhagnakramam -paribhagnakramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria