Declension table of ?paribhagna

Deva

NeuterSingularDualPlural
Nominativeparibhagnam paribhagne paribhagnāni
Vocativeparibhagna paribhagne paribhagnāni
Accusativeparibhagnam paribhagne paribhagnāni
Instrumentalparibhagnena paribhagnābhyām paribhagnaiḥ
Dativeparibhagnāya paribhagnābhyām paribhagnebhyaḥ
Ablativeparibhagnāt paribhagnābhyām paribhagnebhyaḥ
Genitiveparibhagnasya paribhagnayoḥ paribhagnānām
Locativeparibhagne paribhagnayoḥ paribhagneṣu

Compound paribhagna -

Adverb -paribhagnam -paribhagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria