Declension table of ?paribhagna

Deva

MasculineSingularDualPlural
Nominativeparibhagnaḥ paribhagnau paribhagnāḥ
Vocativeparibhagna paribhagnau paribhagnāḥ
Accusativeparibhagnam paribhagnau paribhagnān
Instrumentalparibhagnena paribhagnābhyām paribhagnaiḥ paribhagnebhiḥ
Dativeparibhagnāya paribhagnābhyām paribhagnebhyaḥ
Ablativeparibhagnāt paribhagnābhyām paribhagnebhyaḥ
Genitiveparibhagnasya paribhagnayoḥ paribhagnānām
Locativeparibhagne paribhagnayoḥ paribhagneṣu

Compound paribhagna -

Adverb -paribhagnam -paribhagnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria