Declension table of ?paribhāvukī

Deva

FeminineSingularDualPlural
Nominativeparibhāvukī paribhāvukyau paribhāvukyaḥ
Vocativeparibhāvuki paribhāvukyau paribhāvukyaḥ
Accusativeparibhāvukīm paribhāvukyau paribhāvukīḥ
Instrumentalparibhāvukyā paribhāvukībhyām paribhāvukībhiḥ
Dativeparibhāvukyai paribhāvukībhyām paribhāvukībhyaḥ
Ablativeparibhāvukyāḥ paribhāvukībhyām paribhāvukībhyaḥ
Genitiveparibhāvukyāḥ paribhāvukyoḥ paribhāvukīṇām
Locativeparibhāvukyām paribhāvukyoḥ paribhāvukīṣu

Compound paribhāvuki - paribhāvukī -

Adverb -paribhāvuki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria