Declension table of ?paribhāvuka

Deva

NeuterSingularDualPlural
Nominativeparibhāvukam paribhāvuke paribhāvukāṇi
Vocativeparibhāvuka paribhāvuke paribhāvukāṇi
Accusativeparibhāvukam paribhāvuke paribhāvukāṇi
Instrumentalparibhāvukeṇa paribhāvukābhyām paribhāvukaiḥ
Dativeparibhāvukāya paribhāvukābhyām paribhāvukebhyaḥ
Ablativeparibhāvukāt paribhāvukābhyām paribhāvukebhyaḥ
Genitiveparibhāvukasya paribhāvukayoḥ paribhāvukāṇām
Locativeparibhāvuke paribhāvukayoḥ paribhāvukeṣu

Compound paribhāvuka -

Adverb -paribhāvukam -paribhāvukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria