Declension table of ?paribhāvitatva

Deva

NeuterSingularDualPlural
Nominativeparibhāvitatvam paribhāvitatve paribhāvitatvāni
Vocativeparibhāvitatva paribhāvitatve paribhāvitatvāni
Accusativeparibhāvitatvam paribhāvitatve paribhāvitatvāni
Instrumentalparibhāvitatvena paribhāvitatvābhyām paribhāvitatvaiḥ
Dativeparibhāvitatvāya paribhāvitatvābhyām paribhāvitatvebhyaḥ
Ablativeparibhāvitatvāt paribhāvitatvābhyām paribhāvitatvebhyaḥ
Genitiveparibhāvitatvasya paribhāvitatvayoḥ paribhāvitatvānām
Locativeparibhāvitatve paribhāvitatvayoḥ paribhāvitatveṣu

Compound paribhāvitatva -

Adverb -paribhāvitatvam -paribhāvitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria