Declension table of ?paribhāvita

Deva

NeuterSingularDualPlural
Nominativeparibhāvitam paribhāvite paribhāvitāni
Vocativeparibhāvita paribhāvite paribhāvitāni
Accusativeparibhāvitam paribhāvite paribhāvitāni
Instrumentalparibhāvitena paribhāvitābhyām paribhāvitaiḥ
Dativeparibhāvitāya paribhāvitābhyām paribhāvitebhyaḥ
Ablativeparibhāvitāt paribhāvitābhyām paribhāvitebhyaḥ
Genitiveparibhāvitasya paribhāvitayoḥ paribhāvitānām
Locativeparibhāvite paribhāvitayoḥ paribhāviteṣu

Compound paribhāvita -

Adverb -paribhāvitam -paribhāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria