Declension table of ?paribhāvita

Deva

MasculineSingularDualPlural
Nominativeparibhāvitaḥ paribhāvitau paribhāvitāḥ
Vocativeparibhāvita paribhāvitau paribhāvitāḥ
Accusativeparibhāvitam paribhāvitau paribhāvitān
Instrumentalparibhāvitena paribhāvitābhyām paribhāvitaiḥ paribhāvitebhiḥ
Dativeparibhāvitāya paribhāvitābhyām paribhāvitebhyaḥ
Ablativeparibhāvitāt paribhāvitābhyām paribhāvitebhyaḥ
Genitiveparibhāvitasya paribhāvitayoḥ paribhāvitānām
Locativeparibhāvite paribhāvitayoḥ paribhāviteṣu

Compound paribhāvita -

Adverb -paribhāvitam -paribhāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria