Declension table of ?paribhāvana

Deva

NeuterSingularDualPlural
Nominativeparibhāvanam paribhāvane paribhāvanāni
Vocativeparibhāvana paribhāvane paribhāvanāni
Accusativeparibhāvanam paribhāvane paribhāvanāni
Instrumentalparibhāvanena paribhāvanābhyām paribhāvanaiḥ
Dativeparibhāvanāya paribhāvanābhyām paribhāvanebhyaḥ
Ablativeparibhāvanāt paribhāvanābhyām paribhāvanebhyaḥ
Genitiveparibhāvanasya paribhāvanayoḥ paribhāvanānām
Locativeparibhāvane paribhāvanayoḥ paribhāvaneṣu

Compound paribhāvana -

Adverb -paribhāvanam -paribhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria