Declension table of ?paribhāsita

Deva

NeuterSingularDualPlural
Nominativeparibhāsitam paribhāsite paribhāsitāni
Vocativeparibhāsita paribhāsite paribhāsitāni
Accusativeparibhāsitam paribhāsite paribhāsitāni
Instrumentalparibhāsitena paribhāsitābhyām paribhāsitaiḥ
Dativeparibhāsitāya paribhāsitābhyām paribhāsitebhyaḥ
Ablativeparibhāsitāt paribhāsitābhyām paribhāsitebhyaḥ
Genitiveparibhāsitasya paribhāsitayoḥ paribhāsitānām
Locativeparibhāsite paribhāsitayoḥ paribhāsiteṣu

Compound paribhāsita -

Adverb -paribhāsitam -paribhāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria