Declension table of ?paribhāsita

Deva

MasculineSingularDualPlural
Nominativeparibhāsitaḥ paribhāsitau paribhāsitāḥ
Vocativeparibhāsita paribhāsitau paribhāsitāḥ
Accusativeparibhāsitam paribhāsitau paribhāsitān
Instrumentalparibhāsitena paribhāsitābhyām paribhāsitaiḥ paribhāsitebhiḥ
Dativeparibhāsitāya paribhāsitābhyām paribhāsitebhyaḥ
Ablativeparibhāsitāt paribhāsitābhyām paribhāsitebhyaḥ
Genitiveparibhāsitasya paribhāsitayoḥ paribhāsitānām
Locativeparibhāsite paribhāsitayoḥ paribhāsiteṣu

Compound paribhāsita -

Adverb -paribhāsitam -paribhāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria