Declension table of ?paribhāṣya

Deva

NeuterSingularDualPlural
Nominativeparibhāṣyam paribhāṣye paribhāṣyāṇi
Vocativeparibhāṣya paribhāṣye paribhāṣyāṇi
Accusativeparibhāṣyam paribhāṣye paribhāṣyāṇi
Instrumentalparibhāṣyeṇa paribhāṣyābhyām paribhāṣyaiḥ
Dativeparibhāṣyāya paribhāṣyābhyām paribhāṣyebhyaḥ
Ablativeparibhāṣyāt paribhāṣyābhyām paribhāṣyebhyaḥ
Genitiveparibhāṣyasya paribhāṣyayoḥ paribhāṣyāṇām
Locativeparibhāṣye paribhāṣyayoḥ paribhāṣyeṣu

Compound paribhāṣya -

Adverb -paribhāṣyam -paribhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria