Declension table of ?paribhāṣya

Deva

MasculineSingularDualPlural
Nominativeparibhāṣyaḥ paribhāṣyau paribhāṣyāḥ
Vocativeparibhāṣya paribhāṣyau paribhāṣyāḥ
Accusativeparibhāṣyam paribhāṣyau paribhāṣyān
Instrumentalparibhāṣyeṇa paribhāṣyābhyām paribhāṣyaiḥ paribhāṣyebhiḥ
Dativeparibhāṣyāya paribhāṣyābhyām paribhāṣyebhyaḥ
Ablativeparibhāṣyāt paribhāṣyābhyām paribhāṣyebhyaḥ
Genitiveparibhāṣyasya paribhāṣyayoḥ paribhāṣyāṇām
Locativeparibhāṣye paribhāṣyayoḥ paribhāṣyeṣu

Compound paribhāṣya -

Adverb -paribhāṣyam -paribhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria