Declension table of ?paribhāṣopaskāra

Deva

MasculineSingularDualPlural
Nominativeparibhāṣopaskāraḥ paribhāṣopaskārau paribhāṣopaskārāḥ
Vocativeparibhāṣopaskāra paribhāṣopaskārau paribhāṣopaskārāḥ
Accusativeparibhāṣopaskāram paribhāṣopaskārau paribhāṣopaskārān
Instrumentalparibhāṣopaskāreṇa paribhāṣopaskārābhyām paribhāṣopaskāraiḥ paribhāṣopaskārebhiḥ
Dativeparibhāṣopaskārāya paribhāṣopaskārābhyām paribhāṣopaskārebhyaḥ
Ablativeparibhāṣopaskārāt paribhāṣopaskārābhyām paribhāṣopaskārebhyaḥ
Genitiveparibhāṣopaskārasya paribhāṣopaskārayoḥ paribhāṣopaskārāṇām
Locativeparibhāṣopaskāre paribhāṣopaskārayoḥ paribhāṣopaskāreṣu

Compound paribhāṣopaskāra -

Adverb -paribhāṣopaskāram -paribhāṣopaskārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria