Declension table of ?paribhāṣitatva

Deva

NeuterSingularDualPlural
Nominativeparibhāṣitatvam paribhāṣitatve paribhāṣitatvāni
Vocativeparibhāṣitatva paribhāṣitatve paribhāṣitatvāni
Accusativeparibhāṣitatvam paribhāṣitatve paribhāṣitatvāni
Instrumentalparibhāṣitatvena paribhāṣitatvābhyām paribhāṣitatvaiḥ
Dativeparibhāṣitatvāya paribhāṣitatvābhyām paribhāṣitatvebhyaḥ
Ablativeparibhāṣitatvāt paribhāṣitatvābhyām paribhāṣitatvebhyaḥ
Genitiveparibhāṣitatvasya paribhāṣitatvayoḥ paribhāṣitatvānām
Locativeparibhāṣitatve paribhāṣitatvayoḥ paribhāṣitatveṣu

Compound paribhāṣitatva -

Adverb -paribhāṣitatvam -paribhāṣitatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria