Declension table of ?paribhāṣitā

Deva

FeminineSingularDualPlural
Nominativeparibhāṣitā paribhāṣite paribhāṣitāḥ
Vocativeparibhāṣite paribhāṣite paribhāṣitāḥ
Accusativeparibhāṣitām paribhāṣite paribhāṣitāḥ
Instrumentalparibhāṣitayā paribhāṣitābhyām paribhāṣitābhiḥ
Dativeparibhāṣitāyai paribhāṣitābhyām paribhāṣitābhyaḥ
Ablativeparibhāṣitāyāḥ paribhāṣitābhyām paribhāṣitābhyaḥ
Genitiveparibhāṣitāyāḥ paribhāṣitayoḥ paribhāṣitānām
Locativeparibhāṣitāyām paribhāṣitayoḥ paribhāṣitāsu

Adverb -paribhāṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria