Declension table of paribhāṣita

Deva

NeuterSingularDualPlural
Nominativeparibhāṣitam paribhāṣite paribhāṣitāni
Vocativeparibhāṣita paribhāṣite paribhāṣitāni
Accusativeparibhāṣitam paribhāṣite paribhāṣitāni
Instrumentalparibhāṣitena paribhāṣitābhyām paribhāṣitaiḥ
Dativeparibhāṣitāya paribhāṣitābhyām paribhāṣitebhyaḥ
Ablativeparibhāṣitāt paribhāṣitābhyām paribhāṣitebhyaḥ
Genitiveparibhāṣitasya paribhāṣitayoḥ paribhāṣitānām
Locativeparibhāṣite paribhāṣitayoḥ paribhāṣiteṣu

Compound paribhāṣita -

Adverb -paribhāṣitam -paribhāṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria