Declension table of paribhāṣita

Deva

MasculineSingularDualPlural
Nominativeparibhāṣitaḥ paribhāṣitau paribhāṣitāḥ
Vocativeparibhāṣita paribhāṣitau paribhāṣitāḥ
Accusativeparibhāṣitam paribhāṣitau paribhāṣitān
Instrumentalparibhāṣitena paribhāṣitābhyām paribhāṣitaiḥ paribhāṣitebhiḥ
Dativeparibhāṣitāya paribhāṣitābhyām paribhāṣitebhyaḥ
Ablativeparibhāṣitāt paribhāṣitābhyām paribhāṣitebhyaḥ
Genitiveparibhāṣitasya paribhāṣitayoḥ paribhāṣitānām
Locativeparibhāṣite paribhāṣitayoḥ paribhāṣiteṣu

Compound paribhāṣita -

Adverb -paribhāṣitam -paribhāṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria