Declension table of paribhāṣin

Deva

NeuterSingularDualPlural
Nominativeparibhāṣi paribhāṣiṇī paribhāṣīṇi
Vocativeparibhāṣin paribhāṣi paribhāṣiṇī paribhāṣīṇi
Accusativeparibhāṣi paribhāṣiṇī paribhāṣīṇi
Instrumentalparibhāṣiṇā paribhāṣibhyām paribhāṣibhiḥ
Dativeparibhāṣiṇe paribhāṣibhyām paribhāṣibhyaḥ
Ablativeparibhāṣiṇaḥ paribhāṣibhyām paribhāṣibhyaḥ
Genitiveparibhāṣiṇaḥ paribhāṣiṇoḥ paribhāṣiṇām
Locativeparibhāṣiṇi paribhāṣiṇoḥ paribhāṣiṣu

Compound paribhāṣi -

Adverb -paribhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria