Declension table of paribhāṣin

Deva

MasculineSingularDualPlural
Nominativeparibhāṣī paribhāṣiṇau paribhāṣiṇaḥ
Vocativeparibhāṣin paribhāṣiṇau paribhāṣiṇaḥ
Accusativeparibhāṣiṇam paribhāṣiṇau paribhāṣiṇaḥ
Instrumentalparibhāṣiṇā paribhāṣibhyām paribhāṣibhiḥ
Dativeparibhāṣiṇe paribhāṣibhyām paribhāṣibhyaḥ
Ablativeparibhāṣiṇaḥ paribhāṣibhyām paribhāṣibhyaḥ
Genitiveparibhāṣiṇaḥ paribhāṣiṇoḥ paribhāṣiṇām
Locativeparibhāṣiṇi paribhāṣiṇoḥ paribhāṣiṣu

Compound paribhāṣi -

Adverb -paribhāṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria