Declension table of paribhāṣenduśekhara

Deva

MasculineSingularDualPlural
Nominativeparibhāṣenduśekharaḥ paribhāṣenduśekharau paribhāṣenduśekharāḥ
Vocativeparibhāṣenduśekhara paribhāṣenduśekharau paribhāṣenduśekharāḥ
Accusativeparibhāṣenduśekharam paribhāṣenduśekharau paribhāṣenduśekharān
Instrumentalparibhāṣenduśekhareṇa paribhāṣenduśekharābhyām paribhāṣenduśekharaiḥ paribhāṣenduśekharebhiḥ
Dativeparibhāṣenduśekharāya paribhāṣenduśekharābhyām paribhāṣenduśekharebhyaḥ
Ablativeparibhāṣenduśekharāt paribhāṣenduśekharābhyām paribhāṣenduśekharebhyaḥ
Genitiveparibhāṣenduśekharasya paribhāṣenduśekharayoḥ paribhāṣenduśekharāṇām
Locativeparibhāṣenduśekhare paribhāṣenduśekharayoḥ paribhāṣenduśekhareṣu

Compound paribhāṣenduśekhara -

Adverb -paribhāṣenduśekharam -paribhāṣenduśekharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria