Declension table of ?paribhāṣakā

Deva

FeminineSingularDualPlural
Nominativeparibhāṣakā paribhāṣake paribhāṣakāḥ
Vocativeparibhāṣake paribhāṣake paribhāṣakāḥ
Accusativeparibhāṣakām paribhāṣake paribhāṣakāḥ
Instrumentalparibhāṣakayā paribhāṣakābhyām paribhāṣakābhiḥ
Dativeparibhāṣakāyai paribhāṣakābhyām paribhāṣakābhyaḥ
Ablativeparibhāṣakāyāḥ paribhāṣakābhyām paribhāṣakābhyaḥ
Genitiveparibhāṣakāyāḥ paribhāṣakayoḥ paribhāṣakāṇām
Locativeparibhāṣakāyām paribhāṣakayoḥ paribhāṣakāsu

Adverb -paribhāṣakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria