Declension table of ?paribhāṣāśiromaṇi

Deva

MasculineSingularDualPlural
Nominativeparibhāṣāśiromaṇiḥ paribhāṣāśiromaṇī paribhāṣāśiromaṇayaḥ
Vocativeparibhāṣāśiromaṇe paribhāṣāśiromaṇī paribhāṣāśiromaṇayaḥ
Accusativeparibhāṣāśiromaṇim paribhāṣāśiromaṇī paribhāṣāśiromaṇīn
Instrumentalparibhāṣāśiromaṇinā paribhāṣāśiromaṇibhyām paribhāṣāśiromaṇibhiḥ
Dativeparibhāṣāśiromaṇaye paribhāṣāśiromaṇibhyām paribhāṣāśiromaṇibhyaḥ
Ablativeparibhāṣāśiromaṇeḥ paribhāṣāśiromaṇibhyām paribhāṣāśiromaṇibhyaḥ
Genitiveparibhāṣāśiromaṇeḥ paribhāṣāśiromaṇyoḥ paribhāṣāśiromaṇīnām
Locativeparibhāṣāśiromaṇau paribhāṣāśiromaṇyoḥ paribhāṣāśiromaṇiṣu

Compound paribhāṣāśiromaṇi -

Adverb -paribhāṣāśiromaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria