Declension table of ?paribhāṣāviśeṣa

Deva

MasculineSingularDualPlural
Nominativeparibhāṣāviśeṣaḥ paribhāṣāviśeṣau paribhāṣāviśeṣāḥ
Vocativeparibhāṣāviśeṣa paribhāṣāviśeṣau paribhāṣāviśeṣāḥ
Accusativeparibhāṣāviśeṣam paribhāṣāviśeṣau paribhāṣāviśeṣān
Instrumentalparibhāṣāviśeṣeṇa paribhāṣāviśeṣābhyām paribhāṣāviśeṣaiḥ paribhāṣāviśeṣebhiḥ
Dativeparibhāṣāviśeṣāya paribhāṣāviśeṣābhyām paribhāṣāviśeṣebhyaḥ
Ablativeparibhāṣāviśeṣāt paribhāṣāviśeṣābhyām paribhāṣāviśeṣebhyaḥ
Genitiveparibhāṣāviśeṣasya paribhāṣāviśeṣayoḥ paribhāṣāviśeṣāṇām
Locativeparibhāṣāviśeṣe paribhāṣāviśeṣayoḥ paribhāṣāviśeṣeṣu

Compound paribhāṣāviśeṣa -

Adverb -paribhāṣāviśeṣam -paribhāṣāviśeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria