Declension table of ?paribhāṣāviveka

Deva

MasculineSingularDualPlural
Nominativeparibhāṣāvivekaḥ paribhāṣāvivekau paribhāṣāvivekāḥ
Vocativeparibhāṣāviveka paribhāṣāvivekau paribhāṣāvivekāḥ
Accusativeparibhāṣāvivekam paribhāṣāvivekau paribhāṣāvivekān
Instrumentalparibhāṣāvivekeṇa paribhāṣāvivekābhyām paribhāṣāvivekaiḥ paribhāṣāvivekebhiḥ
Dativeparibhāṣāvivekāya paribhāṣāvivekābhyām paribhāṣāvivekebhyaḥ
Ablativeparibhāṣāvivekāt paribhāṣāvivekābhyām paribhāṣāvivekebhyaḥ
Genitiveparibhāṣāvivekasya paribhāṣāvivekayoḥ paribhāṣāvivekāṇām
Locativeparibhāṣāviveke paribhāṣāvivekayoḥ paribhāṣāvivekeṣu

Compound paribhāṣāviveka -

Adverb -paribhāṣāvivekam -paribhāṣāvivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria