Declension table of paribhāṣāvṛtti

Deva

FeminineSingularDualPlural
Nominativeparibhāṣāvṛttiḥ paribhāṣāvṛttī paribhāṣāvṛttayaḥ
Vocativeparibhāṣāvṛtte paribhāṣāvṛttī paribhāṣāvṛttayaḥ
Accusativeparibhāṣāvṛttim paribhāṣāvṛttī paribhāṣāvṛttīḥ
Instrumentalparibhāṣāvṛttyā paribhāṣāvṛttibhyām paribhāṣāvṛttibhiḥ
Dativeparibhāṣāvṛttyai paribhāṣāvṛttaye paribhāṣāvṛttibhyām paribhāṣāvṛttibhyaḥ
Ablativeparibhāṣāvṛttyāḥ paribhāṣāvṛtteḥ paribhāṣāvṛttibhyām paribhāṣāvṛttibhyaḥ
Genitiveparibhāṣāvṛttyāḥ paribhāṣāvṛtteḥ paribhāṣāvṛttyoḥ paribhāṣāvṛttīnām
Locativeparibhāṣāvṛttyām paribhāṣāvṛttau paribhāṣāvṛttyoḥ paribhāṣāvṛttiṣu

Compound paribhāṣāvṛtti -

Adverb -paribhāṣāvṛtti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria