Declension table of ?paribhāṣāsārasaṅgraha

Deva

MasculineSingularDualPlural
Nominativeparibhāṣāsārasaṅgrahaḥ paribhāṣāsārasaṅgrahau paribhāṣāsārasaṅgrahāḥ
Vocativeparibhāṣāsārasaṅgraha paribhāṣāsārasaṅgrahau paribhāṣāsārasaṅgrahāḥ
Accusativeparibhāṣāsārasaṅgraham paribhāṣāsārasaṅgrahau paribhāṣāsārasaṅgrahān
Instrumentalparibhāṣāsārasaṅgraheṇa paribhāṣāsārasaṅgrahābhyām paribhāṣāsārasaṅgrahaiḥ paribhāṣāsārasaṅgrahebhiḥ
Dativeparibhāṣāsārasaṅgrahāya paribhāṣāsārasaṅgrahābhyām paribhāṣāsārasaṅgrahebhyaḥ
Ablativeparibhāṣāsārasaṅgrahāt paribhāṣāsārasaṅgrahābhyām paribhāṣāsārasaṅgrahebhyaḥ
Genitiveparibhāṣāsārasaṅgrahasya paribhāṣāsārasaṅgrahayoḥ paribhāṣāsārasaṅgrahāṇām
Locativeparibhāṣāsārasaṅgrahe paribhāṣāsārasaṅgrahayoḥ paribhāṣāsārasaṅgraheṣu

Compound paribhāṣāsārasaṅgraha -

Adverb -paribhāṣāsārasaṅgraham -paribhāṣāsārasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria