Declension table of ?paribhāṣāsāra

Deva

MasculineSingularDualPlural
Nominativeparibhāṣāsāraḥ paribhāṣāsārau paribhāṣāsārāḥ
Vocativeparibhāṣāsāra paribhāṣāsārau paribhāṣāsārāḥ
Accusativeparibhāṣāsāram paribhāṣāsārau paribhāṣāsārān
Instrumentalparibhāṣāsāreṇa paribhāṣāsārābhyām paribhāṣāsāraiḥ paribhāṣāsārebhiḥ
Dativeparibhāṣāsārāya paribhāṣāsārābhyām paribhāṣāsārebhyaḥ
Ablativeparibhāṣāsārāt paribhāṣāsārābhyām paribhāṣāsārebhyaḥ
Genitiveparibhāṣāsārasya paribhāṣāsārayoḥ paribhāṣāsārāṇām
Locativeparibhāṣāsāre paribhāṣāsārayoḥ paribhāṣāsāreṣu

Compound paribhāṣāsāra -

Adverb -paribhāṣāsāram -paribhāṣāsārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria