Declension table of ?paribhāṣāsaṅgraha

Deva

MasculineSingularDualPlural
Nominativeparibhāṣāsaṅgrahaḥ paribhāṣāsaṅgrahau paribhāṣāsaṅgrahāḥ
Vocativeparibhāṣāsaṅgraha paribhāṣāsaṅgrahau paribhāṣāsaṅgrahāḥ
Accusativeparibhāṣāsaṅgraham paribhāṣāsaṅgrahau paribhāṣāsaṅgrahān
Instrumentalparibhāṣāsaṅgraheṇa paribhāṣāsaṅgrahābhyām paribhāṣāsaṅgrahaiḥ paribhāṣāsaṅgrahebhiḥ
Dativeparibhāṣāsaṅgrahāya paribhāṣāsaṅgrahābhyām paribhāṣāsaṅgrahebhyaḥ
Ablativeparibhāṣāsaṅgrahāt paribhāṣāsaṅgrahābhyām paribhāṣāsaṅgrahebhyaḥ
Genitiveparibhāṣāsaṅgrahasya paribhāṣāsaṅgrahayoḥ paribhāṣāsaṅgrahāṇām
Locativeparibhāṣāsaṅgrahe paribhāṣāsaṅgrahayoḥ paribhāṣāsaṅgraheṣu

Compound paribhāṣāsaṅgraha -

Adverb -paribhāṣāsaṅgraham -paribhāṣāsaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria