Declension table of ?paribhāṣārthamañjarī

Deva

FeminineSingularDualPlural
Nominativeparibhāṣārthamañjarī paribhāṣārthamañjaryau paribhāṣārthamañjaryaḥ
Vocativeparibhāṣārthamañjari paribhāṣārthamañjaryau paribhāṣārthamañjaryaḥ
Accusativeparibhāṣārthamañjarīm paribhāṣārthamañjaryau paribhāṣārthamañjarīḥ
Instrumentalparibhāṣārthamañjaryā paribhāṣārthamañjarībhyām paribhāṣārthamañjarībhiḥ
Dativeparibhāṣārthamañjaryai paribhāṣārthamañjarībhyām paribhāṣārthamañjarībhyaḥ
Ablativeparibhāṣārthamañjaryāḥ paribhāṣārthamañjarībhyām paribhāṣārthamañjarībhyaḥ
Genitiveparibhāṣārthamañjaryāḥ paribhāṣārthamañjaryoḥ paribhāṣārthamañjarīṇām
Locativeparibhāṣārthamañjaryām paribhāṣārthamañjaryoḥ paribhāṣārthamañjarīṣu

Compound paribhāṣārthamañjari - paribhāṣārthamañjarī -

Adverb -paribhāṣārthamañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria