Declension table of ?paribhāṣāprakāśikā

Deva

FeminineSingularDualPlural
Nominativeparibhāṣāprakāśikā paribhāṣāprakāśike paribhāṣāprakāśikāḥ
Vocativeparibhāṣāprakāśike paribhāṣāprakāśike paribhāṣāprakāśikāḥ
Accusativeparibhāṣāprakāśikām paribhāṣāprakāśike paribhāṣāprakāśikāḥ
Instrumentalparibhāṣāprakāśikayā paribhāṣāprakāśikābhyām paribhāṣāprakāśikābhiḥ
Dativeparibhāṣāprakāśikāyai paribhāṣāprakāśikābhyām paribhāṣāprakāśikābhyaḥ
Ablativeparibhāṣāprakāśikāyāḥ paribhāṣāprakāśikābhyām paribhāṣāprakāśikābhyaḥ
Genitiveparibhāṣāprakāśikāyāḥ paribhāṣāprakāśikayoḥ paribhāṣāprakāśikānām
Locativeparibhāṣāprakāśikāyām paribhāṣāprakāśikayoḥ paribhāṣāprakāśikāsu

Adverb -paribhāṣāprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria