Declension table of ?paribhāṣāprakāśa

Deva

MasculineSingularDualPlural
Nominativeparibhāṣāprakāśaḥ paribhāṣāprakāśau paribhāṣāprakāśāḥ
Vocativeparibhāṣāprakāśa paribhāṣāprakāśau paribhāṣāprakāśāḥ
Accusativeparibhāṣāprakāśam paribhāṣāprakāśau paribhāṣāprakāśān
Instrumentalparibhāṣāprakāśena paribhāṣāprakāśābhyām paribhāṣāprakāśaiḥ paribhāṣāprakāśebhiḥ
Dativeparibhāṣāprakāśāya paribhāṣāprakāśābhyām paribhāṣāprakāśebhyaḥ
Ablativeparibhāṣāprakāśāt paribhāṣāprakāśābhyām paribhāṣāprakāśebhyaḥ
Genitiveparibhāṣāprakāśasya paribhāṣāprakāśayoḥ paribhāṣāprakāśānām
Locativeparibhāṣāprakāśe paribhāṣāprakāśayoḥ paribhāṣāprakāśeṣu

Compound paribhāṣāprakāśa -

Adverb -paribhāṣāprakāśam -paribhāṣāprakāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria