Declension table of ?paribhāṣāmañjarī

Deva

FeminineSingularDualPlural
Nominativeparibhāṣāmañjarī paribhāṣāmañjaryau paribhāṣāmañjaryaḥ
Vocativeparibhāṣāmañjari paribhāṣāmañjaryau paribhāṣāmañjaryaḥ
Accusativeparibhāṣāmañjarīm paribhāṣāmañjaryau paribhāṣāmañjarīḥ
Instrumentalparibhāṣāmañjaryā paribhāṣāmañjarībhyām paribhāṣāmañjarībhiḥ
Dativeparibhāṣāmañjaryai paribhāṣāmañjarībhyām paribhāṣāmañjarībhyaḥ
Ablativeparibhāṣāmañjaryāḥ paribhāṣāmañjarībhyām paribhāṣāmañjarībhyaḥ
Genitiveparibhāṣāmañjaryāḥ paribhāṣāmañjaryoḥ paribhāṣāmañjarīṇām
Locativeparibhāṣāmañjaryām paribhāṣāmañjaryoḥ paribhāṣāmañjarīṣu

Compound paribhāṣāmañjari - paribhāṣāmañjarī -

Adverb -paribhāṣāmañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria