Declension table of ?paribhāṣāchandomañjarī

Deva

FeminineSingularDualPlural
Nominativeparibhāṣāchandomañjarī paribhāṣāchandomañjaryau paribhāṣāchandomañjaryaḥ
Vocativeparibhāṣāchandomañjari paribhāṣāchandomañjaryau paribhāṣāchandomañjaryaḥ
Accusativeparibhāṣāchandomañjarīm paribhāṣāchandomañjaryau paribhāṣāchandomañjarīḥ
Instrumentalparibhāṣāchandomañjaryā paribhāṣāchandomañjarībhyām paribhāṣāchandomañjarībhiḥ
Dativeparibhāṣāchandomañjaryai paribhāṣāchandomañjarībhyām paribhāṣāchandomañjarībhyaḥ
Ablativeparibhāṣāchandomañjaryāḥ paribhāṣāchandomañjarībhyām paribhāṣāchandomañjarībhyaḥ
Genitiveparibhāṣāchandomañjaryāḥ paribhāṣāchandomañjaryoḥ paribhāṣāchandomañjarīṇām
Locativeparibhāṣāchandomañjaryām paribhāṣāchandomañjaryoḥ paribhāṣāchandomañjarīṣu

Compound paribhāṣāchandomañjari - paribhāṣāchandomañjarī -

Adverb -paribhāṣāchandomañjari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria