Declension table of ?paribhāṣābhāskara

Deva

MasculineSingularDualPlural
Nominativeparibhāṣābhāskaraḥ paribhāṣābhāskarau paribhāṣābhāskarāḥ
Vocativeparibhāṣābhāskara paribhāṣābhāskarau paribhāṣābhāskarāḥ
Accusativeparibhāṣābhāskaram paribhāṣābhāskarau paribhāṣābhāskarān
Instrumentalparibhāṣābhāskareṇa paribhāṣābhāskarābhyām paribhāṣābhāskaraiḥ paribhāṣābhāskarebhiḥ
Dativeparibhāṣābhāskarāya paribhāṣābhāskarābhyām paribhāṣābhāskarebhyaḥ
Ablativeparibhāṣābhāskarāt paribhāṣābhāskarābhyām paribhāṣābhāskarebhyaḥ
Genitiveparibhāṣābhāskarasya paribhāṣābhāskarayoḥ paribhāṣābhāskarāṇām
Locativeparibhāṣābhāskare paribhāṣābhāskarayoḥ paribhāṣābhāskareṣu

Compound paribhāṣābhāskara -

Adverb -paribhāṣābhāskaram -paribhāṣābhāskarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria