Declension table of ?paribhāṣāṭīkā

Deva

FeminineSingularDualPlural
Nominativeparibhāṣāṭīkā paribhāṣāṭīke paribhāṣāṭīkāḥ
Vocativeparibhāṣāṭīke paribhāṣāṭīke paribhāṣāṭīkāḥ
Accusativeparibhāṣāṭīkām paribhāṣāṭīke paribhāṣāṭīkāḥ
Instrumentalparibhāṣāṭīkayā paribhāṣāṭīkābhyām paribhāṣāṭīkābhiḥ
Dativeparibhāṣāṭīkāyai paribhāṣāṭīkābhyām paribhāṣāṭīkābhyaḥ
Ablativeparibhāṣāṭīkāyāḥ paribhāṣāṭīkābhyām paribhāṣāṭīkābhyaḥ
Genitiveparibhāṣāṭīkāyāḥ paribhāṣāṭīkayoḥ paribhāṣāṭīkānām
Locativeparibhāṣāṭīkāyām paribhāṣāṭīkayoḥ paribhāṣāṭīkāsu

Adverb -paribhāṣāṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria