Declension table of ?paribhāṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeparibhāṣaṇīyā paribhāṣaṇīye paribhāṣaṇīyāḥ
Vocativeparibhāṣaṇīye paribhāṣaṇīye paribhāṣaṇīyāḥ
Accusativeparibhāṣaṇīyām paribhāṣaṇīye paribhāṣaṇīyāḥ
Instrumentalparibhāṣaṇīyayā paribhāṣaṇīyābhyām paribhāṣaṇīyābhiḥ
Dativeparibhāṣaṇīyāyai paribhāṣaṇīyābhyām paribhāṣaṇīyābhyaḥ
Ablativeparibhāṣaṇīyāyāḥ paribhāṣaṇīyābhyām paribhāṣaṇīyābhyaḥ
Genitiveparibhāṣaṇīyāyāḥ paribhāṣaṇīyayoḥ paribhāṣaṇīyānām
Locativeparibhāṣaṇīyāyām paribhāṣaṇīyayoḥ paribhāṣaṇīyāsu

Adverb -paribhāṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria