Declension table of ?paribhāṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeparibhāṣaṇīyam paribhāṣaṇīye paribhāṣaṇīyāni
Vocativeparibhāṣaṇīya paribhāṣaṇīye paribhāṣaṇīyāni
Accusativeparibhāṣaṇīyam paribhāṣaṇīye paribhāṣaṇīyāni
Instrumentalparibhāṣaṇīyena paribhāṣaṇīyābhyām paribhāṣaṇīyaiḥ
Dativeparibhāṣaṇīyāya paribhāṣaṇīyābhyām paribhāṣaṇīyebhyaḥ
Ablativeparibhāṣaṇīyāt paribhāṣaṇīyābhyām paribhāṣaṇīyebhyaḥ
Genitiveparibhāṣaṇīyasya paribhāṣaṇīyayoḥ paribhāṣaṇīyānām
Locativeparibhāṣaṇīye paribhāṣaṇīyayoḥ paribhāṣaṇīyeṣu

Compound paribhāṣaṇīya -

Adverb -paribhāṣaṇīyam -paribhāṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria