Declension table of ?paribhāṣaṇīya

Deva

MasculineSingularDualPlural
Nominativeparibhāṣaṇīyaḥ paribhāṣaṇīyau paribhāṣaṇīyāḥ
Vocativeparibhāṣaṇīya paribhāṣaṇīyau paribhāṣaṇīyāḥ
Accusativeparibhāṣaṇīyam paribhāṣaṇīyau paribhāṣaṇīyān
Instrumentalparibhāṣaṇīyena paribhāṣaṇīyābhyām paribhāṣaṇīyaiḥ paribhāṣaṇīyebhiḥ
Dativeparibhāṣaṇīyāya paribhāṣaṇīyābhyām paribhāṣaṇīyebhyaḥ
Ablativeparibhāṣaṇīyāt paribhāṣaṇīyābhyām paribhāṣaṇīyebhyaḥ
Genitiveparibhāṣaṇīyasya paribhāṣaṇīyayoḥ paribhāṣaṇīyānām
Locativeparibhāṣaṇīye paribhāṣaṇīyayoḥ paribhāṣaṇīyeṣu

Compound paribhāṣaṇīya -

Adverb -paribhāṣaṇīyam -paribhāṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria