Declension table of ?paribhṛṣṭā

Deva

FeminineSingularDualPlural
Nominativeparibhṛṣṭā paribhṛṣṭe paribhṛṣṭāḥ
Vocativeparibhṛṣṭe paribhṛṣṭe paribhṛṣṭāḥ
Accusativeparibhṛṣṭām paribhṛṣṭe paribhṛṣṭāḥ
Instrumentalparibhṛṣṭayā paribhṛṣṭābhyām paribhṛṣṭābhiḥ
Dativeparibhṛṣṭāyai paribhṛṣṭābhyām paribhṛṣṭābhyaḥ
Ablativeparibhṛṣṭāyāḥ paribhṛṣṭābhyām paribhṛṣṭābhyaḥ
Genitiveparibhṛṣṭāyāḥ paribhṛṣṭayoḥ paribhṛṣṭānām
Locativeparibhṛṣṭāyām paribhṛṣṭayoḥ paribhṛṣṭāsu

Adverb -paribhṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria