Declension table of ?paribhṛṣṭa

Deva

NeuterSingularDualPlural
Nominativeparibhṛṣṭam paribhṛṣṭe paribhṛṣṭāni
Vocativeparibhṛṣṭa paribhṛṣṭe paribhṛṣṭāni
Accusativeparibhṛṣṭam paribhṛṣṭe paribhṛṣṭāni
Instrumentalparibhṛṣṭena paribhṛṣṭābhyām paribhṛṣṭaiḥ
Dativeparibhṛṣṭāya paribhṛṣṭābhyām paribhṛṣṭebhyaḥ
Ablativeparibhṛṣṭāt paribhṛṣṭābhyām paribhṛṣṭebhyaḥ
Genitiveparibhṛṣṭasya paribhṛṣṭayoḥ paribhṛṣṭānām
Locativeparibhṛṣṭe paribhṛṣṭayoḥ paribhṛṣṭeṣu

Compound paribhṛṣṭa -

Adverb -paribhṛṣṭam -paribhṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria